B 36-19 Navagrahamakha
Manuscript culture infobox
Filmed in: B 36/19
Title: Navagrahamakha
Dimensions: 26 x 5.5 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/431
Remarks:
Reel No. B 36/19
Inventory No. 46297
Title Navagrahamakha
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 26.0 x 5.5
Binding Hole(s)
Folios 30
Lines per Page 6
Foliation figures on the verso, in the middle right-hand margin and left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/431
Manuscript Features
Fols. 1, 2, 5, 7-13, 15-26, 28-34 and 43 are available.
Excerpts
Beginning
❖ oṁ namo bhagavate vāsudevāya⟨ḥ⟩ ||
namaḥ kamalanetrāya vanamālopavītine |
nīla[[nīra]]javarṇṇāya vaikuṇṭhā(!) madhudviṣe ||
ādāya munivākyāni⟪‥⟫[[ni]] vicārya ca budhaiḥ saha ||
kriyate bhayatamalle⟪na⟫[[nī]](!) navagrahamakhakramaḥ ||
tāpayanti pragṛhṇanti pīḍayanti surāsurān |
kusthānasthāḥ sadā⟪ya⟫ yasmāt tasmāc caiva grahāḥ smṛtāḥ ||
tathā ca kātyāyanagarggau ||
devadānavagandharvvayakṣarākṣasakinnarāḥ |
pīḍyante grahapīḍābhiḥ kim punar bhuvi mānuṣāḥ ||
kim punar grahā ity āha yājñavalkyāḥ(!) |
sūrya[ḥ] somo mahīputraḥ [[budhaś caiva bṛhaspati]] | śukraḥ śaniścaro rāhuḥ ketuś caiva grahā[ḥ] smṛtāḥ | (fol. 1v1–6)
End
śukrāya (guḍo(!)dana)baliḥ svāhā | śukrā⟪ya⟫dhidevāya sa(!)krādhidevāya [[śakra]]pītavarṇṇaudanabaliḥ svāhā | pretya(!)dhidevatāye(!) (drāṇdhe)laḍūkabaliḥ svāhā || ❁ || śanaiścarāya dhānābali(!) svāhā | śanaiśca[rā]dhidevāya yamāya caṇakānnabaliḥ svāhā | (pratyadhide) (fol. 43v3–5)
Colophon
No colophon is there.
Microfilm Details
Reel No. B 36/19
Date of Filming
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 23-05-2012
Bibliography