B 36-19 Navagrahamakha

Manuscript culture infobox

Filmed in: B 36/19
Title: Navagrahamakha
Dimensions: 26 x 5.5 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/431
Remarks:


Reel No. B 36/19

Inventory No. 46297

Title Navagrahamakha

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 26.0 x 5.5

Binding Hole(s)

Folios 30

Lines per Page 6

Foliation figures on the verso, in the middle right-hand margin and left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/431

Manuscript Features

Fols. 1, 2, 5, 7-13, 15-26, 28-34 and 43 are available.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya⟨ḥ⟩ ||

namaḥ kamalanetrāya vanamālopavītine |

nīla[[nīra]]javarṇṇāya vaikuṇṭhā(!) madhudviṣe ||

ādāya munivākyāni⟪‥⟫[[ni]] vicārya ca budhaiḥ saha ||

kriyate bhayatamalle⟪na⟫[[nī]](!) navagrahamakhakramaḥ ||

tāpayanti pragṛhṇanti pīḍayanti surāsurān |

kusthānasthāḥ sadā⟪ya⟫ yasmāt tasmāc caiva grahāḥ smṛtāḥ ||

tathā ca kātyāyanagarggau ||

devadānavagandharvvayakṣarākṣasakinnarāḥ |

pīḍyante grahapīḍābhiḥ kim punar bhuvi mānuṣāḥ ||

kim punar grahā ity āha yājñavalkyāḥ(!) |

sūrya[ḥ] somo mahīputraḥ [[budhaś caiva bṛhaspati]] | śukraḥ śaniścaro rāhuḥ ketuś caiva grahā[ḥ] smṛtāḥ | (fol. 1v1–6)


End

śukrāya (guḍo(!)dana)baliḥ svāhā | śukrā⟪ya⟫dhidevāya sa(!)krādhidevāya [[śakra]]pītavarṇṇaudanabaliḥ svāhā | pretya(!)dhidevatāye(!) (drāṇdhe)laḍūkabaliḥ svāhā || ❁ || śanaiścarāya dhānābali(!) svāhā | śanaiśca[rā]dhidevāya yamāya caṇakānnabaliḥ svāhā | (pratyadhide) (fol. 43v3–5)


Colophon

No colophon is there.

Microfilm Details

Reel No. B 36/19

Date of Filming

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 23-05-2012

Bibliography